MTM B 269-25 Pañcakrośamāhātmya and Pañcakrośῑmāhātmya
Manuscript culture infobox
Filmed in: B 269/25
Title: Pañcakośīmāhātmya
Dimensions: 25 x 11 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5760
Remarks:
Reel No. B 269/25 MTM
Inventory No. 42693
Title Pañcakrośamāhātmya and Pañcakrośῑmāhātmya
Remarks
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete<ref>The first text is incomplete.</ref>
Size 25.0 x 11.0 cm
Binding Hole(s)
Folios 7+25= 32
Lines per Page 7–10
Foliation figures in the lower right-hand margin of the verso
Scribe
Date of Copying VS 1888
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/5760
<references/>
Manuscript Features
These two texts of this MS seem to be copied in a different hand. Thus, they are not listed as a MTM in the PTL.
This MTM contains the following text:
1. Pañcakrośamāhātmya; extracted from the Brahmavaivartapurāṇa
2. Pañcakrośīmāhātmya
Fol. 2 of the first text is missing.
On the front cover-leaf is written:
yaṃ praśaṃsanti baṃdhakyo yaṃ praśaṃsaṃti cāraṇāḥ yaṃ praśaṃsaṃti kuṭalāḥ <ref>probably for kulaṭāḥ</ref> sa puruṣaḥ puruṣādhamaḥ || yaṃ praśaṃsaṃti rājānaḥ yaṃ praśaṃsaṃti brāhmaṇāḥ yaṃ praśaṃsaṃti dīnārttāḥ sa puruṣaḥ puruṣottamaḥ ||
…
<references/>
Excerpts
«Beginning of 1. Pañcakośamāhātmya»
|| oṁ śrīgaṇeśāya namaḥ || ||
ṛṣaya ūcuḥ ||
sūta sūta mahābuddhe vada vidyāviśārada ||
yathā pradakṣiṇā kāryā manujair vidhipūrvakaṃ || 1 ||
sthānaṃ vāsasya vada no bhakṣyaṃ cābhakṣyam eva ca ||
pūjāṃ sīmni sthitānāṃ ca devānāṃ dānam eva ca || 2 ||
yathā saṃpūrṇatām eti yātrākṣetrasya sattama ||
sūta uvāca ||
evam eva purā pṛṣṭo bhagavān śivayā śivaḥ ||
tad bravīmi muniśreṣṭhāḥ śṛṇvantu vidhim uttamaṃ || 3 || (fol. 1v1–4)
«End of 2. Pañcakrośīmāhātmya»
vārāṇasīṃ tu saṃprāpya pramādād yo bahirgataḥ ||
daivāt sa punar āgatya dakṣiṇena praśuddhyati ||
avimuktaṃ mahākṣetraṃ sarvadā jananī yathā ||
putrasya jananī loke sarvathā hitakāriṇī ||
hitakṛt sarvajantūnāṃ kāśīhāmutra sarvadā || || (fol. 25r9–25v2)
«Colophon 2. Pañcakrośīmāhātmya »
iti paṃcakrośīmāhātmya ekādaśoʼdhyāyaḥ || || || || śrīsaṃvat 1888 miti vaiśākhakṛṣṇa 7 āditya || svā || rthaṃ || pa || rā || rthaṃ || ca || (fol. 25v3)
Microfilm Details
Reel No. B 269/25
Date of Filming 28-04-1972
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 22-08-2012
Bibliography