MTM B 269-25 Pañcakrośamāhātmya and Pañcakrośῑmāhātmya

Manuscript culture infobox

Filmed in: B 269/25
Title: Pañcakośīmāhātmya
Dimensions: 25 x 11 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5760
Remarks:


Reel No. B 269/25 MTM

Inventory No. 42693

Title Pañcakrośamāhātmya and Pañcakrośῑmāhātmya

Remarks

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete<ref>The first text is incomplete.</ref>

Size 25.0 x 11.0 cm

Binding Hole(s)

Folios 7+25= 32

Lines per Page 7–10

Foliation figures in the lower right-hand margin of the verso

Scribe

Date of Copying VS 1888

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5760


<references/>

Manuscript Features

These two texts of this MS seem to be copied in a different hand. Thus, they are not listed as a MTM in the PTL.

This MTM contains the following text:

1. Pañcakrośamāhātmya; extracted from the Brahmavaivartapurāṇa

2. Pañcakrośīmāhātmya

Fol. 2 of the first text is missing.

On the front cover-leaf is written:

yaṃ praśaṃsanti baṃdhakyo yaṃ praśaṃsaṃti cāraṇāḥ yaṃ praśaṃsaṃti kuṭalāḥ <ref>probably for kulaṭāḥ</ref> sa puruṣaḥ puruṣādhamaḥ || yaṃ praśaṃsaṃti rājānaḥ yaṃ praśaṃsaṃti brāhmaṇāḥ yaṃ praśaṃsaṃti dīnārttāḥ sa puruṣaḥ puruṣottamaḥ ||


<references/>

Excerpts

«Beginning of 1. Pañcakośamāhātmya»


|| oṁ śrīgaṇeśāya namaḥ || ||

ṛṣaya ūcuḥ ||

sūta sūta mahābuddhe vada vidyāviśārada ||

yathā pradakṣiṇā kāryā manujair vidhipūrvakaṃ || 1 ||

sthānaṃ vāsasya vada no bhakṣyaṃ cābhakṣyam eva ca ||

pūjāṃ sīmni sthitānāṃ ca devānāṃ dānam eva ca || 2 ||

yathā saṃpūrṇatām eti yātrākṣetrasya sattama ||

sūta uvāca ||

evam eva purā pṛṣṭo bhagavān śivayā śivaḥ ||

tad bravīmi muniśreṣṭhāḥ śṛṇvantu vidhim uttamaṃ || 3 || (fol. 1v1–4)


«End of 2. Pañcakrośīmāhātmya»

vārāṇasīṃ tu saṃprāpya pramādād yo bahirgataḥ ||

daivāt sa punar āgatya dakṣiṇena praśuddhyati ||

avimuktaṃ mahākṣetraṃ sarvadā jananī yathā ||

putrasya jananī loke sarvathā hitakāriṇī ||

hitakṛt sarvajantūnāṃ kāśīhāmutra sarvadā || || (fol. 25r9–25v2)


«Colophon 2. Pañcakrośīmāhātmya »

iti paṃcakrośīmāhātmya ekādaśoʼdhyāyaḥ || || || || śrīsaṃvat 1888 miti vaiśākhakṛṣṇa 7 āditya || svā || rthaṃ || pa || rā || rthaṃ || ca || (fol. 25v3)

Microfilm Details

Reel No. B 269/25

Date of Filming 28-04-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 22-08-2012

Bibliography